Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शकृत् (Samskrit Shabdroop - शकृत्)

शकृत्

तकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशकृत् / शकृद्शकृतीशकृन्ति / शकानि
द्वितीया (to)शकृत् / शकृद्शकृतीशकृन्ति / शकानि
तृतीया (by/with/through)शकृता / शक्नाशकृद्भ्याम् / शकभ्याम्शकृद्भिः / शकभिः
चतुर्थी (to/for)शकृते / शक्नेशकृद्भ्याम् / शकभ्याम्शकृद्भ्यः / शकभ्यः
पञ्चमी (from)शकृतः / शक्नःशकृद्भ्याम् / शकभ्याम्शकृद्भ्यः / शकभ्यः
षष्ठी (of/'s)शकृतः / शक्नःशकृतोः / शक्नोःशकृताम् / शक्नाम्
सप्तमी (in/on/at/among)शकृति / शक्निशकृतोः / शक्नोःशकृत्सु / शकसु
सम्बोधनम् (O!)हे शकृत्! / हे शकृद्!हे शकृती!हे शकृन्ति!