#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - शकृत् (Samskrit Shabdroop - शकृत्)

शकृत्

तकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शकृत् / शकृद्

शकृती

शकृन्ति / शकानि

द्वितीया

शकृत् / शकृद्

शकृती

शकृन्ति / शकानि

तृतीया

शकृता / शक्ना

शकृद्भ्याम् / शकभ्याम्

शकृद्भिः / शकभिः

चतुर्थी

शकृते / शक्ने

शकृद्भ्याम् / शकभ्याम्

शकृद्भ्यः / शकभ्यः

पञ्चमी

शकृतः / शक्नः

शकृद्भ्याम् / शकभ्याम्

शकृद्भ्यः / शकभ्यः

षष्ठी

शकृतः / शक्नः

शकृतोः / शक्नोः

शकृताम् / शक्नाम्

सप्तमी

शकृति / शक्नि

शकृतोः / शक्नोः

शकृत्सु / शकसु

सम्बोधनम्

हे शकृत्! / हे शकृद्!

हे शकृती!

हे शकृन्ति!