Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - यज्वन् (Samskrit Shabdroop - यज्वन्)

यज्वन्

नकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमायज्वायज्वानौयज्वानः
द्वितीया (to)यज्वानम्यज्वानौयज्वनः
तृतीया (by/with/through)यज्वनायज्वभ्याम्यज्वभिः
चतुर्थी (to/for)यज्वनेयज्वभ्याम्यज्वभ्यः
पञ्चमी (from)यज्वनःयज्वभ्याम्यज्वभ्यः
षष्ठी (of/'s)यज्वनःयज्वनोःयज्वनाम्
सप्तमी (in/on/at/among)यज्वनियज्वनोःयज्वसु
सम्बोधनम् (O!)हे यज्वन्!हे यज्वानौ!हे यज्वानः!