Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्यमन् (Samskrit Shabdroop - अर्यमन्)

अर्यमन्

नकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्यमाअर्यमणौअर्यमणः
द्वितीया (to)अर्यमणम्अर्यमणौअर्यम्णः
तृतीया (by/with/through)अर्यम्णाअर्यमभ्याम्अर्यमभिः
चतुर्थी (to/for)अर्यम्णेअर्यमभ्याम्अर्यमभ्यः
पञ्चमी (from)अर्यम्णःअर्यमभ्याम्अर्यमभ्यः
षष्ठी (of/'s)अर्यम्णःअर्यम्णोःअर्यम्णाम्
सप्तमी (in/on/at/among)अर्यमणि / अर्यम्णिअर्यम्णोःअर्यमसु
सम्बोधनम् (O!)हे अर्यमन्!हे अर्यमणौ!हे अर्यमणः!