Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - प्रतिदिवन् (Samskrit Shabdroop - प्रतिदिवन्)

प्रतिदिवन्

नकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाप्रतिदिवाप्रतिदिवानौप्रतिदिवानः
द्वितीया (to)प्रतिदिवानम्प्रतिदिवानौप्रतिदीव्नः
तृतीया (by/with/through)प्रतिदीव्नाप्रतिदिवभ्याम्प्रतिदिवभिः
चतुर्थी (to/for)प्रतिदीव्नेप्रतिदिवभ्याम्प्रतिदिवभ्यः
पञ्चमी (from)प्रतिदीव्नःप्रतिदिवभ्याम्प्रतिदिवभ्यः
षष्ठी (of/'s)प्रतिदीव्नःप्रतिदीव्नोःप्रतिदीव्नाम्
सप्तमी (in/on/at/among)प्रतिदीव्निप्रतिदीव्नोःप्रतिदिवसु
सम्बोधनम् (O!)हे प्रतिदिवन्!हे प्रतिदिवानौ!हे प्रतिदिवानः!