Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - यातृ (Samskrit Shabdroop - यातृ)

यातृ

ऋकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमायातायातरौयातरः
द्वितीया (to)यातरम्यातरौयातॄः
तृतीया (by/with/through)यात्रायातृभ्याम्यातृभिः
चतुर्थी (to/for)यात्रेयातृभ्याम्यातृभ्यः
पञ्चमी (from)यातुःयातृभ्याम्यातृभ्यः
षष्ठी (of/'s)यातुःयात्रोःयातॄणाम्
सप्तमी (in/on/at/among)यातरियात्रोःयातृषु
सम्बोधनम् (O!)हे यातः !हे यातरौ !हे यातरः !