संस्कृत शब्दरूप - द्वितय (Samskrit Shabdroop - द्वितय)

द्वितय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

द्वितयम्

द्वितये

द्वितयानि

द्वितीया

द्वितयम्

द्वितये

द्वितयानि

तृतीया

द्वितयेन

द्वितयाभ्याम्

द्वितयैः

चतुर्थी

द्वितयाय

द्वितयाभ्याम्

द्वितयेभ्यः

पञ्चमी

द्वितयात् / द्वितयाद्

द्वितयाभ्याम्

द्वितयेभ्यः

षष्ठी

द्वितयस्य

द्वितययोः

द्वितयानाम्

सप्तमी

द्वितये

द्वितययोः

द्वितयेषु

सम्बोधनम्

हे द्वितय !

हे द्वितये !

हे द्वितयानि !