Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - दुहितृ (Samskrit Shabdroop - दुहितृ)

दुहितृ

ऋकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमादुहितादुहितरौदुहितरः
द्वितीया (to)दुहितरम्दुहितरौदुहितॄः
तृतीया (by/with/through)दुहित्रादुहितृभ्याम्दुहितृभिः
चतुर्थी (to/for)दुहित्रेदुहितृभ्याम्दुहितृभ्यः
पञ्चमी (from)दुहितुःदुहितृभ्याम्दुहितृभ्यः
षष्ठी (of/'s)दुहितुःदुहित्रोःदुहितॄणाम्
सप्तमी (in/on/at/among)दुहितरिदुहित्रोःदुहितृषु
सम्बोधनम् (O!)हे दुहितः !हे दुहितरौ !हे दुहितरः !