संस्कृत शब्दरूप - दुहितृ (Samskrit Shabdroop - दुहितृ)

दुहितृ

ऋकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

दुहिता

दुहितरौ

दुहितरः

द्वितीया

दुहितरम्

दुहितरौ

दुहितॄः

तृतीया

दुहित्रा

दुहितृभ्याम्

दुहितृभिः

चतुर्थी

दुहित्रे

दुहितृभ्याम्

दुहितृभ्यः

पञ्चमी

दुहितुः

दुहितृभ्याम्

दुहितृभ्यः

षष्ठी

दुहितुः

दुहित्रोः

दुहितॄणाम्

सप्तमी

दुहितरि

दुहित्रोः

दुहितृषु

सम्बोधनम्

हे दुहितः !

हे दुहितरौ !

हे दुहितरः !