Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - यास्क (Samskrit Shabdroop - यास्क)

यास्क

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमायास्कःयास्कौयास्काः
द्वितीया (to)यास्कम्यास्कौयास्कान्
तृतीया (by/with/through)यास्केनयास्काभ्याम्यास्कैः
चतुर्थी (to/for)यास्काययास्काभ्याम्यास्केभ्यः
पञ्चमी (from)यास्कात् / यास्काद्यास्काभ्याम्यास्केभ्यः
षष्ठी (of/'s)यास्कस्ययास्कयोःयास्कानाम्
सप्तमी (in/on/at/among)यास्केयास्कयोःयास्केषु
सम्बोधनम् (O!)हे यास्क !हे यास्कौ !हे यास्काः !