पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - पाञ्चाल (Samskrit Shabdroop - पाञ्चाल)

पाञ्चाल

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापाञ्चालःपाञ्चालौपञ्चालाः
द्वितीयापाञ्चालम्पाञ्चालौपञ्चालान्
तृतीयापाञ्चालेनपाञ्चालाभ्याम्पञ्चालैः
चतुर्थीपाञ्चालायपाञ्चालाभ्याम्पञ्चालेभ्यः
पञ्चमीपाञ्चालात् / पाञ्चालाद्पाञ्चालाभ्याम्पञ्चालेभ्यः
षष्ठीपाञ्चालस्यपाञ्चालयोःपञ्चालानाम्
सप्तमीपाञ्चालेपाञ्चालयोःपञ्चालेषु
सम्बोधनम्हे पाञ्चाल !हे पाञ्चालौ !हे पञ्चालाः !