Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - पाञ्चाल (Samskrit Shabdroop - पाञ्चाल)

पाञ्चाल

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापाञ्चालःपाञ्चालौपञ्चालाः
द्वितीया (to)पाञ्चालम्पाञ्चालौपञ्चालान्
तृतीया (by/with/through)पाञ्चालेनपाञ्चालाभ्याम्पञ्चालैः
चतुर्थी (to/for)पाञ्चालायपाञ्चालाभ्याम्पञ्चालेभ्यः
पञ्चमी (from)पाञ्चालात् / पाञ्चालाद्पाञ्चालाभ्याम्पञ्चालेभ्यः
षष्ठी (of/'s)पाञ्चालस्यपाञ्चालयोःपञ्चालानाम्
सप्तमी (in/on/at/among)पाञ्चालेपाञ्चालयोःपञ्चालेषु
सम्बोधनम् (O!)हे पाञ्चाल !हे पाञ्चालौ !हे पञ्चालाः !