संस्कृत शब्दरूप - पाञ्चाल (Samskrit Shabdroop - पाञ्चाल)

पाञ्चाल

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

पाञ्चालः

पाञ्चालौ

पञ्चालाः

द्वितीया

पाञ्चालम्

पाञ्चालौ

पञ्चालान्

तृतीया

पाञ्चालेन

पाञ्चालाभ्याम्

पञ्चालैः

चतुर्थी

पाञ्चालाय

पाञ्चालाभ्याम्

पञ्चालेभ्यः

पञ्चमी

पाञ्चालात् / पाञ्चालाद्

पाञ्चालाभ्याम्

पञ्चालेभ्यः

षष्ठी

पाञ्चालस्य

पाञ्चालयोः

पञ्चालानाम्

सप्तमी

पाञ्चाले

पाञ्चालयोः

पञ्चालेषु

सम्बोधनम्

हे पाञ्चाल !

हे पाञ्चालौ !

हे पञ्चालाः !