Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - बास्तेय (Samskrit Shabdroop - बास्तेय)

बास्तेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाबास्तेयःबास्तेयौबास्तयः
द्वितीया (to)बास्तेयम्बास्तेयौबास्तीन्
तृतीया (by/with/through)बास्तेयेनबास्तेयाभ्याम्बास्तिभिः
चतुर्थी (to/for)बास्तेयायबास्तेयाभ्याम्बास्तिभ्यः
पञ्चमी (from)बास्तेयात् / बास्तेयाद्बास्तेयाभ्याम्बास्तिभ्यः
षष्ठी (of/'s)बास्तेयस्यबास्तेययोःबास्तीनाम्
सप्तमी (in/on/at/among)बास्तेयेबास्तेययोःबास्तिषु
सम्बोधनम् (O!)हे बास्तेय !हे बास्तेयौ !हे बास्तयः !