संस्कृत शब्दरूप - बास्तेय (Samskrit Shabdroop - बास्तेय)

बास्तेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

बास्तेयः

बास्तेयौ

बास्तयः

द्वितीया

बास्तेयम्

बास्तेयौ

बास्तीन्

तृतीया

बास्तेयेन

बास्तेयाभ्याम्

बास्तिभिः

चतुर्थी

बास्तेयाय

बास्तेयाभ्याम्

बास्तिभ्यः

पञ्चमी

बास्तेयात् / बास्तेयाद्

बास्तेयाभ्याम्

बास्तिभ्यः

षष्ठी

बास्तेयस्य

बास्तेययोः

बास्तीनाम्

सप्तमी

बास्तेये

बास्तेययोः

बास्तिषु

सम्बोधनम्

हे बास्तेय !

हे बास्तेयौ !

हे बास्तयः !