Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मघवन् (Samskrit Shabdroop - मघवन्)

मघवन्

नकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामघवान्मघवन्तौमघवन्तः
द्वितीया (to)मघवन्तम्मघवन्तौमघवतः
तृतीया (by/with/through)मघवतामघवद्भ्याम्मघवद्भिः
चतुर्थी (to/for)मघवतेमघवद्भ्याम्मघवद्भ्यः
पञ्चमी (from)मघवतःमघवद्भ्याम्मघवद्भ्यः
षष्ठी (of/'s)मघवतःमघवतोःमघवताम्
सप्तमी (in/on/at/among)मघवतिमघवतोःमघवत्सु
सम्बोधनम् (O!)हे मघवन्!हे मघवन्तौ!हे मघवन्तः!