#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - मघवन् (Samskrit Shabdroop - मघवन्)

मघवन्

नकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मघवान्

मघवन्तौ

मघवन्तः

द्वितीया

मघवन्तम्

मघवन्तौ

मघवतः

तृतीया

मघवता

मघवद्भ्याम्

मघवद्भिः

चतुर्थी

मघवते

मघवद्भ्याम्

मघवद्भ्यः

पञ्चमी

मघवतः

मघवद्भ्याम्

मघवद्भ्यः

षष्ठी

मघवतः

मघवतोः

मघवताम्

सप्तमी

मघवति

मघवतोः

मघवत्सु

सम्बोधनम्

हे मघवन्!

हे मघवन्तौ!

हे मघवन्तः!