#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - विश्ववाह् (Samskrit Shabdroop - विश्ववाह्)

विश्ववाह्

हकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

विश्ववाट् / विश्ववाड्

विश्ववाहौ

विश्ववाहः

द्वितीया

विश्ववाहम्

विश्ववाहौ

विश्वौहः

तृतीया

विश्वौहा

विश्ववाड्भ्याम्

विश्ववाड्भिः

चतुर्थी

विश्वौहे

विश्ववाड्भ्याम्

विश्ववाड्भ्यः

पञ्चमी

विश्वौहः

विश्ववाड्भ्याम्

विश्ववाड्भ्यः

षष्ठी

विश्वौहः

विश्वौहोः

विश्वौहाम्

सप्तमी

विश्वौहि

विश्वौहोः

विश्ववाट्त्सु / विश्ववाट्सु

सम्बोधनम्

हे विश्ववाट् !/ हे विश्ववाड्!

हे विश्ववाहौ!

हे विश्ववाहः!