Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - विश्ववाह् (Samskrit Shabdroop - विश्ववाह्)

विश्ववाह्

हकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाविश्ववाट् / विश्ववाड्विश्ववाहौविश्ववाहः
द्वितीया (to)विश्ववाहम्विश्ववाहौविश्वौहः
तृतीया (by/with/through)विश्वौहाविश्ववाड्भ्याम्विश्ववाड्भिः
चतुर्थी (to/for)विश्वौहेविश्ववाड्भ्याम्विश्ववाड्भ्यः
पञ्चमी (from)विश्वौहःविश्ववाड्भ्याम्विश्ववाड्भ्यः
षष्ठी (of/'s)विश्वौहःविश्वौहोःविश्वौहाम्
सप्तमी (in/on/at/among)विश्वौहिविश्वौहोःविश्ववाट्त्सु / विश्ववाट्सु
सम्बोधनम् (O!)हे विश्ववाट् !/ हे विश्ववाड्!हे विश्ववाहौ!हे विश्ववाहः!