Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनडुह् (Samskrit Shabdroop - अनडुह्)

अनडुह्

हकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनड्वान्अनड्वाहौअनड्वाहः
द्वितीया (to)अनड्वाहम्अनड्वाहौअनडुहः
तृतीया (by/with/through)अनडुहाअनडुद्भ्याम्अनडुद्भिः
चतुर्थी (to/for)अनडुहेअनडुद्भ्याम्अनडुद्भ्यः
पञ्चमी (from)अनडुहःअनडुद्भ्याम्अनडुद्भ्यः
षष्ठी (of/'s)अनडुहःअनडुहोःअनडुहाम्
सप्तमी (in/on/at/among)अनडुहिअनडुहोःअनडुत्सु
सम्बोधनम् (O!)हे अनड्वन्!हे अनड्वाहौ!हे अनड्वाहः!