#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनडुह् (Samskrit Shabdroop - अनडुह्)

अनडुह्

हकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनड्वान्

अनड्वाहौ

अनड्वाहः

द्वितीया

अनड्वाहम्

अनड्वाहौ

अनडुहः

तृतीया

अनडुहा

अनडुद्भ्याम्

अनडुद्भिः

चतुर्थी

अनडुहे

अनडुद्भ्याम्

अनडुद्भ्यः

पञ्चमी

अनडुहः

अनडुद्भ्याम्

अनडुद्भ्यः

षष्ठी

अनडुहः

अनडुहोः

अनडुहाम्

सप्तमी

अनडुहि

अनडुहोः

अनडुत्सु

सम्बोधनम्

हे अनड्वन्!

हे अनड्वाहौ!

हे अनड्वाहः!