#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ष्णिह् (Samskrit Shabdroop - ष्णिह्)

ष्णिह्

हकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

स्निक् / स्निग् / स्निट् / स्निड्

स्निहौ

स्निहः

द्वितीया

स्निहम्

स्निहौ

स्निहः

तृतीया

स्निहा

स्निग्भ्याम् / स्निड्भ्याम्

स्निग्भिः / स्निड्भिः

चतुर्थी

स्निहे

स्निग्भ्याम् /स्निड्भ्याम्

स्निग्भ्यः / स्निड्भ्यः

पञ्चमी

स्निहः

स्निग्भ्याम् / स्निड्भ्याम्

स्निग्भ्यः / स्निड्भ्यः

षष्ठी

स्निहः

स्निहोः

स्निहाम्

सप्तमी

स्निहि

स्निहोः

स्निक्षु / स्निट्त्सु / स्निट्सु

सम्बोधनम्

हे स्निक्! / हे स्निग्! / हे स्निट्! / हे स्निड्!

हे स्निहौ!

हे स्निहः!