#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - विश्वराज् (Samskrit Shabdroop - विश्वराज्)

विश्वराज्

जकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

विश्वाराट् / विश्वाराड्

विश्वराजौ

विश्वराजः

द्वितीया

विश्वराजम्

विश्वराजौ

विश्वराजः

तृतीया

विश्वराजा

विश्वाराड्भ्याम्

विश्वाराड्भिः

चतुर्थी

विश्वराजे

विश्वाराड्भ्याम्

विश्वाराड्भ्यः

पञ्चमी

विश्वराजः

विश्वाराड्भ्याम्

विश्वाराड्भ्यः

षष्ठी

विश्वराजः

विश्वराजोः

विश्वराजाम्

सप्तमी

विश्वराजि

विश्वराजोः

विश्वाराट्त्सु / विश्वाराट्सु

सम्बोधनम्

हे विश्वाराट्! / हे विश्वाराड्!

हे विश्वराजौ!

हे विश्वराजः!