Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - विश्वराज् (Samskrit Shabdroop - विश्वराज्)

विश्वराज्

जकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाविश्वाराट् / विश्वाराड्विश्वराजौविश्वराजः
द्वितीया (to)विश्वराजम्विश्वराजौविश्वराजः
तृतीया (by/with/through)विश्वराजाविश्वाराड्भ्याम्विश्वाराड्भिः
चतुर्थी (to/for)विश्वराजेविश्वाराड्भ्याम्विश्वाराड्भ्यः
पञ्चमी (from)विश्वराजःविश्वाराड्भ्याम्विश्वाराड्भ्यः
षष्ठी (of/'s)विश्वराजःविश्वराजोःविश्वराजाम्
सप्तमी (in/on/at/among)विश्वराजिविश्वराजोःविश्वाराट्त्सु / विश्वाराट्सु
सम्बोधनम् (O!)हे विश्वाराट्! / हे विश्वाराड्!हे विश्वराजौ!हे विश्वराजः!