पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - विश्वराज् (Samskrit Shabdroop - विश्वराज्)

विश्वराज्

जकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाविश्वाराट् / विश्वाराड्विश्वराजौविश्वराजः
द्वितीयाविश्वराजम्विश्वराजौविश्वराजः
तृतीयाविश्वराजाविश्वाराड्भ्याम्विश्वाराड्भिः
चतुर्थीविश्वराजेविश्वाराड्भ्याम्विश्वाराड्भ्यः
पञ्चमीविश्वराजःविश्वाराड्भ्याम्विश्वाराड्भ्यः
षष्ठीविश्वराजःविश्वराजोःविश्वराजाम्
सप्तमीविश्वराजिविश्वराजोःविश्वाराट्त्सु / विश्वाराट्सु
सम्बोधनम्हे विश्वाराट्! / हे विश्वाराड्!हे विश्वराजौ!हे विश्वराजः!