Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - परिभृज् (Samskrit Shabdroop - परिभृज्)

परिभृज्

जकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापरिभृट् / परिभृड्परिभृजौपरिभृजः
द्वितीया (to)परिभृजम्परिभृजौपरिभृजः
तृतीया (by/with/through)परिभृजापरिभृड्भ्याम्परिभृड्भिः
चतुर्थी (to/for)परिभृजेपरिभृड्भ्याम्परिभृड्भ्यः
पञ्चमी (from)परिभृजःपरिभृड्भ्याम्परिभृड्भ्यः
षष्ठी (of/'s)परिभृजःपरिभृजोःपरिभृजाम्
सप्तमी (in/on/at/among)परिभृजिपरिभृजोःपरिभृट्त्सु / परिभृट्सु
सम्बोधनम् (O!)हे परिभृट् !/ हे परिभृड्!हे परिभृजौ!हे परिभृजः!