#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - परिभृज् (Samskrit Shabdroop - परिभृज्)

परिभृज्

जकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

परिभृट् / परिभृड्

परिभृजौ

परिभृजः

द्वितीया

परिभृजम्

परिभृजौ

परिभृजः

तृतीया

परिभृजा

परिभृड्भ्याम्

परिभृड्भिः

चतुर्थी

परिभृजे

परिभृड्भ्याम्

परिभृड्भ्यः

पञ्चमी

परिभृजः

परिभृड्भ्याम्

परिभृड्भ्यः

षष्ठी

परिभृजः

परिभृजोः

परिभृजाम्

सप्तमी

परिभृजि

परिभृजोः

परिभृट्त्सु / परिभृट्सु

सम्बोधनम्

हे परिभृट् !/ हे परिभृड्!

हे परिभृजौ!

हे परिभृजः!