पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - परिभृज् (Samskrit Shabdroop - परिभृज्)

परिभृज्

जकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापरिभृट् / परिभृड्परिभृजौपरिभृजः
द्वितीयापरिभृजम्परिभृजौपरिभृजः
तृतीयापरिभृजापरिभृड्भ्याम्परिभृड्भिः
चतुर्थीपरिभृजेपरिभृड्भ्याम्परिभृड्भ्यः
पञ्चमीपरिभृजःपरिभृड्भ्याम्परिभृड्भ्यः
षष्ठीपरिभृजःपरिभृजोःपरिभृजाम्
सप्तमीपरिभृजिपरिभृजोःपरिभृट्त्सु / परिभृट्सु
सम्बोधनम्हे परिभृट् !/ हे परिभृड्!हे परिभृजौ!हे परिभृजः!