#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - भृस्ज् (Samskrit Shabdroop - भृस्ज्)

भृस्ज्

जकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

भृट् / भृड्

भृज्जौ

भृज्जः

द्वितीया

भृज्जम्

भृज्जौ

भृज्जः

तृतीया

भृज्जा

भृड्भ्याम्

भृड्भिः

चतुर्थी

भृज्जे

भृड्भ्याम्

भृड्भ्यः

पञ्चमी

भृज्जः

भृड्भ्याम्

भृड्भ्यः

षष्ठी

भृज्जः

भृज्जोः

भृज्जाम्

सप्तमी

भृज्जि

भृज्जोः

भृट्त्सु / भृट्सु

सम्बोधनम्

हे भृट् ! / हे भृड्!

हे भृज्जौ!

हे भृज्जः!