Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - विश्वपा (Samskrit Shabdroop - विश्वपा)

विश्वपा

आकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाविश्वपाःविश्वपौविश्वपाः
द्वितीया (to)विश्वपाम्विश्वपौविश्वपः
तृतीया (by/with/through)विश्वपाविश्वपाभ्याम्विश्वपाभिः
चतुर्थी (to/for)विश्वपेविश्वपाभ्याम्विश्वपाभ्यः
पञ्चमी (from)विश्वपःविश्वपाभ्याम्विश्वपाभ्यः
षष्ठी (of/'s)विश्वपःविश्वपोःविश्वपाम्
सप्तमी (in/on/at/among)विश्वपिविश्वपोःविश्वपासु
सम्बोधनम् (O!)हे विश्वपाः !हे विश्वपौ !हे विश्वपाः !