Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - सखि (Samskrit Shabdroop - सखि)

सखि

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमासखासखायौसखायः
द्वितीया (to)सखायम्सखायौसखीन्
तृतीया (by/with/through)सख्यासखिभ्याम्सखिभिः
चतुर्थी (to/for)सख्येसखिभ्याम्सखिभ्यः
पञ्चमी (from)सख्युःसखिभ्याम्सखिभ्यः
षष्ठी (of/'s)सख्युःसख्योःसखीनाम्
सप्तमी (in/on/at/among)सख्यौसख्योःसखिषु
सम्बोधनम् (O!)हे सखे !हे सखायौ !हे सखायः !