संस्कृत शब्दरूप - प्रत्येक (Samskrit Shabdroop - प्रत्येक)
प्रत्येक
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | प्रत्येकः | प्रत्येकौ | प्रत्येकाः |
द्वितीया (to) | प्रत्येकम् | प्रत्येकौ | प्रत्येकान् |
तृतीया (by/with/through) | प्रत्येकेन | प्रत्येकाभ्याम् | प्रत्येकैः |
चतुर्थी (to/for) | प्रत्येकाय | प्रत्येकाभ्याम् | प्रत्येकेभ्यः |
पञ्चमी (from) | प्रत्येकात् / प्रत्येकाद् | प्रत्येकाभ्याम् | प्रत्येकेभ्यः |
षष्ठी (of/'s) | प्रत्येकस्य | प्रत्येकयोः | प्रत्येकानाम् |
सप्तमी (in/on/at/among) | प्रत्येके | प्रत्येकयोः | प्रत्येकेषु |
सम्बोधनम् (O!) | हे प्रत्येक ! | हे प्रत्येकौ ! | हे प्रत्येकाः ! |