Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - प्रत्येक (Samskrit Shabdroop - प्रत्येक)

प्रत्येक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाप्रत्येकःप्रत्येकौप्रत्येकाः
द्वितीया (to)प्रत्येकम्प्रत्येकौप्रत्येकान्
तृतीया (by/with/through)प्रत्येकेनप्रत्येकाभ्याम्प्रत्येकैः
चतुर्थी (to/for)प्रत्येकायप्रत्येकाभ्याम्प्रत्येकेभ्यः
पञ्चमी (from)प्रत्येकात् / प्रत्येकाद्प्रत्येकाभ्याम्प्रत्येकेभ्यः
षष्ठी (of/'s)प्रत्येकस्यप्रत्येकयोःप्रत्येकानाम्
सप्तमी (in/on/at/among)प्रत्येकेप्रत्येकयोःप्रत्येकेषु
सम्बोधनम् (O!)हे प्रत्येक !हे प्रत्येकौ !हे प्रत्येकाः !