Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - विश्व (Samskrit Shabdroop - विश्व)

विश्व

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाविश्वःविश्वौविश्वाः
द्वितीया (to)विश्वम्विश्वौविश्वान्
तृतीया (by/with/through)विश्वेनविश्वाभ्याम्विश्वैः
चतुर्थी (to/for)विश्वायविश्वाभ्याम्विश्वेभ्यः
पञ्चमी (from)विश्वात् / विश्वाद्विश्वाभ्याम्विश्वेभ्यः
षष्ठी (of/'s)विश्वस्यविश्वयोःविश्वानाम्
सप्तमी (in/on/at/among)विश्वेविश्वयोःविश्वेषु
सम्बोधनम् (O!)हे विश्व !हे विश्वौ !हे विश्वाः !