संस्कृत शब्दरूप - विश्व (Samskrit Shabdroop - विश्व)

विश्व

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

विश्वः

विश्वौ

विश्वाः

द्वितीया

विश्वम्

विश्वौ

विश्वान्

तृतीया

विश्वेन

विश्वाभ्याम्

विश्वैः

चतुर्थी

विश्वाय

विश्वाभ्याम्

विश्वेभ्यः

पञ्चमी

विश्वात् / विश्वाद्

विश्वाभ्याम्

विश्वेभ्यः

षष्ठी

विश्वस्य

विश्वयोः

विश्वानाम्

सप्तमी

विश्वे

विश्वयोः

विश्वेषु

सम्बोधनम्

हे विश्व !

हे विश्वौ !

हे विश्वाः !