Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - प्रियविश्व (Samskrit Shabdroop - प्रियविश्व)

प्रियविश्व

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाप्रियविश्वः प्रियविश्वौ प्रियविश्वाः
द्वितीया (to)प्रियविश्वम् प्रियविश्वौ प्रियविश्वान्
तृतीया (by/with/through)प्रियविश्वेन प्रियविश्वाभ्याम् प्रियविश्वैः
चतुर्थी (to/for)प्रियविश्वाय प्रियविश्वाभ्याम् प्रियविश्वेभ्यः
पञ्चमी (from)प्रियविश्वात् / प्रियविश्वाद् प्रियविश्वाभ्याम् प्रियविश्वेभ्यः
षष्ठी (of/'s)प्रियविश्वस्य प्रियविश्वयोः प्रियविश्वानाम्
सप्तमी (in/on/at/among)प्रियविश्वे प्रियविश्वयोः प्रियविश्वेषु
सम्बोधनम् (O!)हे प्रियविश्व ! हे प्रियविश्वौ !हे प्रियविश्वाः !