संस्कृत शब्दरूप - प्रियविश्व (Samskrit Shabdroop - प्रियविश्व)

प्रियविश्व

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

प्रियविश्वः

प्रियविश्वौ

प्रियविश्वाः

द्वितीया

प्रियविश्वम्

प्रियविश्वौ

प्रियविश्वान्

तृतीया

प्रियविश्वेन

प्रियविश्वाभ्याम्

प्रियविश्वैः

चतुर्थी

प्रियविश्वाय

प्रियविश्वाभ्याम्

प्रियविश्वेभ्यः

पञ्चमी

प्रियविश्वात् / प्रियविश्वाद्

प्रियविश्वाभ्याम्

प्रियविश्वेभ्यः

षष्ठी

प्रियविश्वस्य

प्रियविश्वयोः

प्रियविश्वानाम्

सप्तमी

प्रियविश्वे

प्रियविश्वयोः

प्रियविश्वेषु

सम्बोधनम्

हे प्रियविश्व !

हे प्रियविश्वौ !

हे प्रियविश्वाः !