Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्ध (Samskrit Shabdroop - अर्ध)

अर्ध

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्धः अर्धौ अर्धे / अर्धाः
द्वितीया (to)अर्धम् अर्धौ अर्धान्
तृतीया (by/with/through)अर्धेण अर्धाभ्याम् अर्धैः
चतुर्थी (to/for)अर्धाय अर्धाभ्याम् अर्धेभ्यः
पञ्चमी (from)अर्धात् / अर्धाद् अर्धाभ्याम् अर्धेभ्यः
षष्ठी (of/'s)अर्धस्य अर्धयोः अर्धानाम्
सप्तमी (in/on/at/among)अर्धे अर्धयोः अर्धेषु
सम्बोधनम् (O!)हे अर्ध ! हे अर्धौ ! हे अर्धे / हे अर्धाः !