संस्कृत शब्दरूप - अर्ध (Samskrit Shabdroop - अर्ध)

अर्ध

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्धः

अर्धौ

अर्धे / अर्धाः

द्वितीया

अर्धम्

अर्धौ

अर्धान्

तृतीया

अर्धेण

अर्धाभ्याम्

अर्धैः

चतुर्थी

अर्धाय

अर्धाभ्याम्

अर्धेभ्यः

पञ्चमी

अर्धात् / अर्धाद्

अर्धाभ्याम्

अर्धेभ्यः

षष्ठी

अर्धस्य

अर्धयोः

अर्धानाम्

सप्तमी

अर्धे

अर्धयोः

अर्धेषु

सम्बोधनम्

हे अर्ध !

हे अर्धौ !

हे अर्धे / हे अर्धाः !