संस्कृत शब्दरूप - विष्णु (Samskrit Shabdroop - विष्णु)

विष्णु

उकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

विष्णुः

विष्णू

विष्णवः

द्वितीया

विष्णुम्

विष्णू

विष्णून्

तृतीया

विष्णुना

विष्णुभ्याम्

विष्णुभिः

चतुर्थी

विष्णवे

विष्णुभ्याम्

विष्णुभ्यः

पञ्चमी

विष्णोः

विष्णुभ्याम्

विष्णुभ्यः

षष्ठी

विष्णोः

विष्ण्वोः

विष्णूनाम्

सप्तमी

विष्णौ

विष्ण्वोः

विष्णुषु

सम्बोधनम्

हे विष्णो !

हे विष्णू !

हे विष्णवः !