Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - विष्णु (Samskrit Shabdroop - विष्णु)

विष्णु

उकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाविष्णुःविष्णूविष्णवः
द्वितीया (to)विष्णुम्विष्णूविष्णून्
तृतीया (by/with/through)विष्णुनाविष्णुभ्याम्विष्णुभिः
चतुर्थी (to/for)विष्णवेविष्णुभ्याम्विष्णुभ्यः
पञ्चमी (from)विष्णोःविष्णुभ्याम्विष्णुभ्यः
षष्ठी (of/'s)विष्णोःविष्ण्वोःविष्णूनाम्
सप्तमी (in/on/at/among)विष्णौविष्ण्वोःविष्णुषु
सम्बोधनम् (O!)हे विष्णो !हे विष्णू !हे विष्णवः !