Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - धेनु (Samskrit Shabdroop - धेनु)

धेनु

उकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाधेनुःधेनूधेनवः
द्वितीया (to)धेनुम्धेनूधेनूः
तृतीया (by/with/through)धेन्वाधेनुभ्याम्धेनुभिः
चतुर्थी (to/for)धेनवेधेनुभ्याम्धेनुभ्यः
पञ्चमी (from)धेनोःधेनुभ्याम्धेनुभ्यः
षष्ठी (of/'s)धेनोःधेन्वोःधेनूनाम्
सप्तमी (in/on/at/among)धेनौधेन्वोःधेनुषु
सम्बोधनम् (O!)हे धेनो !हे धेनू !हे धेनवः !