Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - पशु (Samskrit Shabdroop - पशु)

पशु

उकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापशुःपशूपशवः
द्वितीया (to)पशुम्पशूपशून्
तृतीया (by/with/through)पशुनापशुभ्याम्पशुभिः
चतुर्थी (to/for)पशवेपशुभ्याम्पशुभ्यः
पञ्चमी (from)पशोःपशुभ्याम्पशुभ्यः
षष्ठी (of/'s)पशोःपश्वोःपशूनाम्
सप्तमी (in/on/at/among)पशौपश्वोःपशुषु
सम्बोधनम् (O!)हे पशो !हे पशू !हे पशवः !