संस्कृत शब्दरूप - पशु (Samskrit Shabdroop - पशु)

पशु

उकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

पशुः

पशू

पशवः

द्वितीया

पशुम्

पशू

पशून्

तृतीया

पशुना

पशुभ्याम्

पशुभिः

चतुर्थी

पशवे

पशुभ्याम्

पशुभ्यः

पञ्चमी

पशोः

पशुभ्याम्

पशुभ्यः

षष्ठी

पशोः

पश्वोः

पशूनाम्

सप्तमी

पशौ

पश्वोः

पशुषु

सम्बोधनम्

हे पशो !

हे पशू !

हे पशवः !