Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - विद्यालय (Samskrit Shabdroop - विद्यालय)

विद्यालय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाविद्यालयःविद्यालयौविद्यालयाः
द्वितीया (to)विद्यालयम्विद्यालयौविद्यालयान्
तृतीया (by/with/through)विद्यालयेन​विद्यालयाभ्याम्विद्यालयैः
चतुर्थी (to/for)विद्यालयायविद्यालयाभ्याम्विद्यालयेभ्यः
पञ्चमी (from)विद्यालयात्विद्यालयाभ्याम्विद्यालयेभ्यः
षष्ठी (of/'s)विद्यालयस्य​विद्यालययोःविद्यालयानाम्
सप्तमी (in/on/at/among)विद्यालयेविद्यालययोःविद्यालयेषु
सम्बोधनम् (O!)हे विद्यालय​ !हे विद्यालयौ !हे विद्यालयाः !