संस्कृत शब्दरूप - राम (Samskrit Shabdroop - राम)

राम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

रामः

रामौ

रामाः

द्वितीया

रामम्

रामौ

रामान्

तृतीया

रामेण

रामाभ्याम्

रामैः

चतुर्थी

रामाय​

रामाभ्याम्

रामेभ्यः

पञ्चमी

रामात् / रामाद्

रामाभ्याम्

रामेभ्यः

षष्ठी

रामस्य​

रामयोः

रामाणाम्

सप्तमी

रामे

रामयोः

रामेषु

सम्बोधनम्

हे राम !

हे रामौ !

हे रामाः !