संस्कृत शब्दरूप - देव (Samskrit Shabdroop - देव)

देव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

देवः

देवौ

देवाः

द्वितीया

देवम्

देवौ

देवान्

तृतीया

देवेन​

देवाभ्याम्

देवैः

चतुर्थी

देवाय​

देवाभ्याम्

देवेभ्यः

पञ्चमी

देवात् / देवाद्

देवाभ्याम्

देवेभ्यः

षष्ठी

देवस्य​

देवयोः

देवानाम्

सप्तमी

देवे

देवयोः

देवेषु

सम्बोधनम्

हे देव​ !

हे देवौ !

हे देवाः !