#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - विभ्राज् (Samskrit Shabdroop - विभ्राज्)

विभ्राज्

जकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

विभ्राट् / विभ्राड्

विभ्राजौ

विभ्राजः

द्वितीया

विभ्राजम्

विभ्राजौ

विभ्राजः

तृतीया

विभ्राजा

विभ्राड्भ्याम्

विभ्राड्भिः

चतुर्थी

विभ्राजे

विभ्राड्भ्याम्

विभ्राड्भ्यः

पञ्चमी

विभ्राजः

विभ्राड्भ्याम्

विभ्राड्भ्यः

षष्ठी

विभ्राजः

विभ्राजोः

विभ्राजाम्

सप्तमी

विभ्राजि

विभ्राजोः

विभ्राट्त्सु / विभ्राट्सु

सम्बोधनम्

हे विभ्राट् !/ हे विभ्राड्!

हे विभ्राजौ!

हे विभ्राजः!