Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - खञ्ज् (Samskrit Shabdroop - खञ्ज्)

खञ्ज्

जकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाखन्खञ्जौखञ्जः
द्वितीया (to)खञ्जम्खञ्जौखञ्जः
तृतीया (by/with/through)खञ्जाखन्भ्याम्खन्भिः
चतुर्थी (to/for)खञ्जेखन्भ्याम्खन्भ्यः
पञ्चमी (from)खञ्जःखन्भ्याम्खन्भ्यः
षष्ठी (of/'s)खञ्जःखञ्जोःखञ्जाम्
सप्तमी (in/on/at/among)खञ्जिखञ्जोःखन्त्सु / खन्थ्सु / खन्सु
सम्बोधनम् (O!)हे खन्!हे खञ्जौ!हे खञ्जः!