#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - देवेज् (Samskrit Shabdroop - देवेज्)

देवेज्

जकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

देवेट् / देवेड्

देवेजौ

देवेजः

द्वितीया

देवेजम्

देवेजौ

देवेजः

तृतीया

देवेजा

देवेड्भ्याम्

देवेड्भिः

चतुर्थी

देवेजे

देवेड्भ्याम्

देवेड्भ्यः

पञ्चमी

देवेजः

देवेड्भ्याम्

देवेड्भ्यः

षष्ठी

देवेजः

देवेजोः

देवेजाम्

सप्तमी

देवेजि

देवेजोः

देवेट्त्सु / देवेट्सु

सम्बोधनम्

हे देवेट् ! / हे देवेड्!

हे देवेजौ!

हे देवेजः!