#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - वेव्यत् (Samskrit Shabdroop - वेव्यत्)

वेव्यत्

तकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वेव्यत् / वेव्यद्

वेव्यतौ

वेव्यतः

द्वितीया

वेव्यतम्

वेव्यतौ

वेव्यतः

तृतीया

वेव्यता

वेव्यद्भ्याम्

वेव्यद्भिः

चतुर्थी

वेव्यते

वेव्यद्भ्याम्

वेव्यद्भ्यः

पञ्चमी

वेव्यतः

वेव्यद्भ्याम्

वेव्यद्भ्यः

षष्ठी

वेव्यतः

वेव्यतोः

वेव्यताम्

सप्तमी

वेव्यति

वेव्यतोः

वेव्यत्सु

सम्बोधनम्

हे वेव्यत्! / हे वेव्यद्!

हे वेव्यतौ!

हे वेव्यतः!