#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - दीध्यत् (Samskrit Shabdroop - दीध्यत्)

दीध्यत्

तकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

दीध्यत् / दीध्यद्

दीध्यतौ

दीध्यतः

द्वितीया

दीध्यतम्

दीध्यतौ

दीध्यतः

तृतीया

दीध्यता

दीध्यद्भ्याम्

दीध्यद्भिः

चतुर्थी

दीध्यते

दीध्यद्भ्याम्

दीध्यद्भ्यः

पञ्चमी

दीध्यतः

दीध्यद्भ्याम्

दीध्यद्भ्यः

षष्ठी

दीध्यतः

दीध्यतोः

दीध्यताम्

सप्तमी

दीध्यति

दीध्यतोः

दीध्यत्सु

सम्बोधनम्

हे दीध्यत्! / हे दीध्यद्!

हे दीध्यतौ!

हे दीध्यतः!