Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - दीध्यत् (Samskrit Shabdroop - दीध्यत्)

दीध्यत्

तकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमादीध्यत् / दीध्यद्दीध्यतौदीध्यतः
द्वितीया (to)दीध्यतम्दीध्यतौदीध्यतः
तृतीया (by/with/through)दीध्यतादीध्यद्भ्याम्दीध्यद्भिः
चतुर्थी (to/for)दीध्यतेदीध्यद्भ्याम्दीध्यद्भ्यः
पञ्चमी (from)दीध्यतःदीध्यद्भ्याम्दीध्यद्भ्यः
षष्ठी (of/'s)दीध्यतःदीध्यतोःदीध्यताम्
सप्तमी (in/on/at/among)दीध्यतिदीध्यतोःदीध्यत्सु
सम्बोधनम् (O!)हे दीध्यत्! / हे दीध्यद्!हे दीध्यतौ!हे दीध्यतः!