Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - गुप् (Samskrit Shabdroop - गुप्)

गुप्

पकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमागुप् / गुब्गुपौगुपः
द्वितीया (to)गुपम्गुपौगुपः
तृतीया (by/with/through)गुपागुब्भ्याम्गुब्भिः
चतुर्थी (to/for)गुपेगुब्भ्याम्गुब्भ्यः
पञ्चमी (from)गुपःगुब्भ्याम्गुब्भ्यः
षष्ठी (of/'s)गुपःगुपोःगुपाम्
सप्तमी (in/on/at/among)गुपिगुपोःगुप्सु
सम्बोधनम् (O!)हे गुप्! / हे गुब्!हे गुपौ!हे गुपः!