Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वेधस् (Samskrit Shabdroop - वेधस्)

वेधस्

सकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावेधाःवेधसौवेधसः
द्वितीया (to)वेधसम्वेधसौवेधसः
तृतीया (by/with/through)वेधसावेधोभ्याम्वेधोभिः
चतुर्थी (to/for)वेधसेवेधोभ्याम्वेधोभ्यः
पञ्चमी (from)वेधसःवेधोभ्याम्वेधोभ्यः
षष्ठी (of/'s)वेधसःवेधसोःवेधसाम्
सप्तमी (in/on/at/among)वेधसिवेधसोःवेधस्सु / वेधःसु
सम्बोधनम् (O!)हे वेधः!हे वेधसौ!हे वेधसः!