Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनेहस् (Samskrit Shabdroop - अनेहस्)

अनेहस्

सकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनेहाअनेहसौअनेहसः
द्वितीया (to)अनेहसम्अनेहसौअनेहसः
तृतीया (by/with/through)अनेहसाअनेहोभ्याम्अनेहोभिः
चतुर्थी (to/for)अनेहसेअनेहोभ्याम्अनेहोभ्यः
पञ्चमी (from)अनेहसःअनेहोभ्याम्अनेहोभ्यः
षष्ठी (of/'s)अनेहसःअनेहसोःअनेहसाम्
सप्तमी (in/on/at/among)अनेहसिअनेहसोःअनेहस्सु / अनेहःसु
सम्बोधनम् (O!)हे अनेहः!हे अनेहसौ!हे अनेहसः!