Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - सुवस् (Samskrit Shabdroop - सुवस्)

सुवस्

सकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमासुवःसुवसौसुवसः
द्वितीया (to)सुवसम्सुवसौसुवसः
तृतीया (by/with/through)सुवसासुवोभ्याम्सुवोभिः
चतुर्थी (to/for)सुवसेसुवोभ्याम्सुवोभ्यः
पञ्चमी (from)सुवसःसुवोभ्याम्सुवोभ्यः
षष्ठी (of/'s)सुवसःसुवसोःसुवसाम्
सप्तमी (in/on/at/among)सुवसिसुवसोःसुवस्सु / सुवःसु
सम्बोधनम् (O!)हे सुवः!हे सुवसौ!हे सुवसः!