संस्कृत शब्दरूप - वस्य (Samskrit Shabdroop - वस्य)

वस्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वस्यम्

वस्ये

वस्यानि

द्वितीया

वस्यम्

वस्ये

वस्यानि

तृतीया

वस्येन

वस्याभ्याम्

वस्यैः

चतुर्थी

वस्याय

वस्याभ्याम्

वस्येभ्यः

पञ्चमी

वस्यात् / वस्याद्

वस्याभ्याम्

वस्येभ्यः

षष्ठी

वस्यस्य

वस्ययोः

वस्यानाम्

सप्तमी

वस्ये

वस्ययोः

वस्येषु

सम्बोधनम्

हे वस्य !

हे वस्ये !

हे वस्यानि !