Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वस्य (Samskrit Shabdroop - वस्य)

वस्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावस्यम्वस्येवस्यानि
द्वितीया (to)वस्यम्वस्येवस्यानि
तृतीया (by/with/through)वस्येनवस्याभ्याम्वस्यैः
चतुर्थी (to/for)वस्यायवस्याभ्याम्वस्येभ्यः
पञ्चमी (from)वस्यात् / वस्याद्वस्याभ्याम्वस्येभ्यः
षष्ठी (of/'s)वस्यस्यवस्ययोःवस्यानाम्
सप्तमी (in/on/at/among)वस्येवस्ययोःवस्येषु
सम्बोधनम् (O!)हे वस्य !हे वस्ये !हे वस्यानि !