संस्कृत शब्दरूप - वल्ल (Samskrit Shabdroop - वल्ल)

वल्ल

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्लम्

वल्ले

वल्लानि

द्वितीया

वल्लम्

वल्ले

वल्लानि

तृतीया

वल्लेन

वल्लाभ्याम्

वल्लैः

चतुर्थी

वल्लाय

वल्लाभ्याम्

वल्लेभ्यः

पञ्चमी

वल्लात् / वल्लाद्

वल्लाभ्याम्

वल्लेभ्यः

षष्ठी

वल्लस्य

वल्लयोः

वल्लानाम्

सप्तमी

वल्ले

वल्लयोः

वल्लेषु

सम्बोधनम्

हे वल्ल !

हे वल्ले !

हे वल्लानि !