Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वल्ल (Samskrit Shabdroop - वल्ल)

वल्ल

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्लम्वल्लेवल्लानि
द्वितीया (to)वल्लम्वल्लेवल्लानि
तृतीया (by/with/through)वल्लेनवल्लाभ्याम्वल्लैः
चतुर्थी (to/for)वल्लायवल्लाभ्याम्वल्लेभ्यः
पञ्चमी (from)वल्लात् / वल्लाद्वल्लाभ्याम्वल्लेभ्यः
षष्ठी (of/'s)वल्लस्यवल्लयोःवल्लानाम्
सप्तमी (in/on/at/among)वल्लेवल्लयोःवल्लेषु
सम्बोधनम् (O!)हे वल्ल !हे वल्ले !हे वल्लानि !