Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वस्त्र (Samskrit Shabdroop - वस्त्र)

वस्त्र

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावस्त्रम्वस्त्रेवस्त्राणि
द्वितीया (to)वस्त्रम्वस्त्रेवस्त्राणि
तृतीया (by/with/through)वस्त्रेणवस्त्राभ्याम्वस्त्रैः
चतुर्थी (to/for)वस्त्रायवस्त्राभ्याम्वस्त्रेभ्यः
पञ्चमी (from)वस्त्रात् / वस्त्राद्वस्त्राभ्याम्वस्त्रेभ्यः
षष्ठी (of/'s)वस्त्रस्यवस्त्रयोःवस्त्राणाम्
सप्तमी (in/on/at/among)वस्त्रेवस्त्रयोःवस्त्रेषु
सम्बोधनम् (O!)हे वस्त्र !हे वस्त्रे !हे वस्त्राणि !