संस्कृत शब्दरूप - वस्त्र (Samskrit Shabdroop - वस्त्र)

वस्त्र

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वस्त्रम्

वस्त्रे

वस्त्राणि

द्वितीया

वस्त्रम्

वस्त्रे

वस्त्राणि

तृतीया

वस्त्रेण

वस्त्राभ्याम्

वस्त्रैः

चतुर्थी

वस्त्राय

वस्त्राभ्याम्

वस्त्रेभ्यः

पञ्चमी

वस्त्रात् / वस्त्राद्

वस्त्राभ्याम्

वस्त्रेभ्यः

षष्ठी

वस्त्रस्य

वस्त्रयोः

वस्त्राणाम्

सप्तमी

वस्त्रे

वस्त्रयोः

वस्त्रेषु

सम्बोधनम्

हे वस्त्र !

हे वस्त्रे !

हे वस्त्राणि !