Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वसु (Samskrit Shabdroop - वसु)

वसु

उकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावसुवसुनीवसूनि
द्वितीया (to)वसुवसुनीवसूनि
तृतीया (by/with/through)वसुनावसुभ्याम्वसुभिः
चतुर्थी (to/for)वसवे / वसुनेवसुभ्याम्वसुभ्यः
पञ्चमी (from)वसोः / वसुनःवसुभ्याम्वसुभ्यः
षष्ठी (of/'s)वसोः / वसुनःवस्वोः / वसुनोःवसूनाम्
सप्तमी (in/on/at/among)वसौ / वसुनिवस्वोः / वसुनोःवसुषु
सम्बोधनम् (O!)हे वसु ! / हे वसो !हे वसुनी !हे वसूनि !