पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - वसु (Samskrit Shabdroop - वसु)

वसु

उकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावसुवसुनीवसूनि
द्वितीयावसुवसुनीवसूनि
तृतीयावसुनावसुभ्याम्वसुभिः
चतुर्थीवसवे / वसुनेवसुभ्याम्वसुभ्यः
पञ्चमीवसोः / वसुनःवसुभ्याम्वसुभ्यः
षष्ठीवसोः / वसुनःवस्वोः / वसुनोःवसूनाम्
सप्तमीवसौ / वसुनिवस्वोः / वसुनोःवसुषु
सम्बोधनम्हे वसु ! / हे वसो !हे वसुनी !हे वसूनि !