संस्कृत शब्दरूप - वसु (Samskrit Shabdroop - वसु)

वसु

उकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वसु

वसुनी

वसूनि

द्वितीया

वसु

वसुनी

वसूनि

तृतीया

वसुना

वसुभ्याम्

वसुभिः

चतुर्थी

वसवे / वसुने

वसुभ्याम्

वसुभ्यः

पञ्चमी

वसोः / वसुनः

वसुभ्याम्

वसुभ्यः

षष्ठी

वसोः / वसुनः

वस्वोः / वसुनोः

वसूनाम्

सप्तमी

वसौ / वसुनि

वस्वोः / वसुनोः

वसुषु

सम्बोधनम्

हे वसु ! / हे वसो !

हे वसुनी !

हे वसूनि !