Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अश्रु (Samskrit Shabdroop - अश्रु)

अश्रु

उकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअश्रुअश्रुणीअश्रूणि
द्वितीया (to)अश्रुअश्रुणीअश्रूणि
तृतीया (by/with/through)अश्रुणाअश्रुभ्याम्अश्रुभिः
चतुर्थी (to/for)अश्रुणेअश्रुभ्याम्अश्रुभ्यः
पञ्चमी (from)अश्रुणःअश्रुभ्याम्अश्रुभ्यः
षष्ठी (of/'s)अश्रुणःअश्रुणोःअश्रूणाम्
सप्तमी (in/on/at/among)अश्रुणिअश्रुणोःअश्रुषु
सम्बोधनम् (O!)हे अश्रु ! / हे अश्रो !हे अश्रुणी !हे अश्रूणि !