संस्कृत शब्दरूप - अश्रु (Samskrit Shabdroop - अश्रु)

अश्रु

उकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अश्रु

अश्रुणी

अश्रूणि

द्वितीया

अश्रु

अश्रुणी

अश्रूणि

तृतीया

अश्रुणा

अश्रुभ्याम्

अश्रुभिः

चतुर्थी

अश्रुणे

अश्रुभ्याम्

अश्रुभ्यः

पञ्चमी

अश्रुणः

अश्रुभ्याम्

अश्रुभ्यः

षष्ठी

अश्रुणः

अश्रुणोः

अश्रूणाम्

सप्तमी

अश्रुणि

अश्रुणोः

अश्रुषु

सम्बोधनम्

हे अश्रु ! / हे अश्रो !

हे अश्रुणी !

हे अश्रूणि !