पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - अश्रु (Samskrit Shabdroop - अश्रु)

अश्रु

उकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअश्रुअश्रुणीअश्रूणि
द्वितीयाअश्रुअश्रुणीअश्रूणि
तृतीयाअश्रुणाअश्रुभ्याम्अश्रुभिः
चतुर्थीअश्रुणेअश्रुभ्याम्अश्रुभ्यः
पञ्चमीअश्रुणःअश्रुभ्याम्अश्रुभ्यः
षष्ठीअश्रुणःअश्रुणोःअश्रूणाम्
सप्तमीअश्रुणिअश्रुणोःअश्रुषु
सम्बोधनम्हे अश्रु ! / हे अश्रो !हे अश्रुणी !हे अश्रूणि !