Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अम्बु (Samskrit Shabdroop - अम्बु)

अम्बु

उकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअम्बुअम्बुनीअम्बूनि
द्वितीया (to)अम्बुअम्बुनीअम्बूनि
तृतीया (by/with/through)अम्बुनाअम्बुभ्याम्अम्बुभिः
चतुर्थी (to/for)अम्बुनेअम्बुभ्याम्अम्बुभ्यः
पञ्चमी (from)अम्बुनःअम्बुभ्याम्अम्बुभ्यः
षष्ठी (of/'s)अम्बुनःअम्बुनोःअम्बूनाम्
सप्तमी (in/on/at/among)अम्बुनिअम्बुनोःअम्बुषु
सम्बोधनम् (O!)हे अम्बु ! / हे अम्बो !हे अम्बुनी !हे अम्बूनि !