Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वस्त्य (Samskrit Shabdroop - वस्त्य)

वस्त्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावस्त्यम्वस्त्येवस्त्यानि
द्वितीया (to)वस्त्यम्वस्त्येवस्त्यानि
तृतीया (by/with/through)वस्त्येनवस्त्याभ्याम्वस्त्यैः
चतुर्थी (to/for)वस्त्यायवस्त्याभ्याम्वस्त्येभ्यः
पञ्चमी (from)वस्त्यात् / वस्त्याद्वस्त्याभ्याम्वस्त्येभ्यः
षष्ठी (of/'s)वस्त्यस्यवस्त्ययोःवस्त्यानाम्
सप्तमी (in/on/at/among)वस्त्येवस्त्ययोःवस्त्येषु
सम्बोधनम् (O!)हे वस्त्य !हे वस्त्ये !हे वस्त्यानि !