संस्कृत शब्दरूप - वस्त्य (Samskrit Shabdroop - वस्त्य)

वस्त्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वस्त्यम्

वस्त्ये

वस्त्यानि

द्वितीया

वस्त्यम्

वस्त्ये

वस्त्यानि

तृतीया

वस्त्येन

वस्त्याभ्याम्

वस्त्यैः

चतुर्थी

वस्त्याय

वस्त्याभ्याम्

वस्त्येभ्यः

पञ्चमी

वस्त्यात् / वस्त्याद्

वस्त्याभ्याम्

वस्त्येभ्यः

षष्ठी

वस्त्यस्य

वस्त्ययोः

वस्त्यानाम्

सप्तमी

वस्त्ये

वस्त्ययोः

वस्त्येषु

सम्बोधनम्

हे वस्त्य !

हे वस्त्ये !

हे वस्त्यानि !