पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - वस्तित (Samskrit Shabdroop - वस्तित)

वस्तित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावस्तितम्वस्तितेवस्तितानि
द्वितीयावस्तितम्वस्तितेवस्तितानि
तृतीयावस्तितेनवस्तिताभ्याम्वस्तितैः
चतुर्थीवस्तितायवस्तिताभ्याम्वस्तितेभ्यः
पञ्चमीवस्तितात् / वस्तिताद्वस्तिताभ्याम्वस्तितेभ्यः
षष्ठीवस्तितस्यवस्तितयोःवस्तितानाम्
सप्तमीवस्तितेवस्तितयोःवस्तितेषु
सम्बोधनम्हे वस्तित !हे वस्तिते !हे वस्तितानि !