Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वस्तित (Samskrit Shabdroop - वस्तित)

वस्तित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावस्तितम्वस्तितेवस्तितानि
द्वितीया (to)वस्तितम्वस्तितेवस्तितानि
तृतीया (by/with/through)वस्तितेनवस्तिताभ्याम्वस्तितैः
चतुर्थी (to/for)वस्तितायवस्तिताभ्याम्वस्तितेभ्यः
पञ्चमी (from)वस्तितात् / वस्तिताद्वस्तिताभ्याम्वस्तितेभ्यः
षष्ठी (of/'s)वस्तितस्यवस्तितयोःवस्तितानाम्
सप्तमी (in/on/at/among)वस्तितेवस्तितयोःवस्तितेषु
सम्बोधनम् (O!)हे वस्तित !हे वस्तिते !हे वस्तितानि !