संस्कृत शब्दरूप - वस्तित (Samskrit Shabdroop - वस्तित)

वस्तित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वस्तितम्

वस्तिते

वस्तितानि

द्वितीया

वस्तितम्

वस्तिते

वस्तितानि

तृतीया

वस्तितेन

वस्तिताभ्याम्

वस्तितैः

चतुर्थी

वस्तिताय

वस्तिताभ्याम्

वस्तितेभ्यः

पञ्चमी

वस्तितात् / वस्तिताद्

वस्तिताभ्याम्

वस्तितेभ्यः

षष्ठी

वस्तितस्य

वस्तितयोः

वस्तितानाम्

सप्तमी

वस्तिते

वस्तितयोः

वस्तितेषु

सम्बोधनम्

हे वस्तित !

हे वस्तिते !

हे वस्तितानि !