Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वस्तु (Samskrit Shabdroop - वस्तु)

वस्तु

उकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावस्तुवस्तुनीवस्तूनि
द्वितीया (to)वस्तुवस्तुनीवस्तूनि
तृतीया (by/with/through)वस्तुनावस्तुभ्याम्वस्तुभिः
चतुर्थी (to/for)वस्तुनेवस्तुभ्याम्वस्तुभ्यः
पञ्चमी (from)वस्तुनःवस्तुभ्याम्वस्तुभ्यः
षष्ठी (of/'s)वस्तुनःवस्तुनोःवस्तूनाम्
सप्तमी (in/on/at/among)वस्तुनिवस्तुनोःवस्तुषु
सम्बोधनम् (O!)हे वस्तु ! / हे वस्तो !हे वस्तुनी !हे वस्तूनि !