संस्कृत शब्दरूप - अधीन (Samskrit Shabdroop - अधीन)

अधीन

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अधीनः

अधीनौ

अधीनाः

द्वितीया

अधीनम्

अधीनौ

अधीनान्

तृतीया

अधीनेन

अधीनाभ्याम्

अधीनैः

चतुर्थी

अधीनाय

अधीनाभ्याम्

अधीनेभ्यः

पञ्चमी

अधीनात् / अधीनाद्

अधीनाभ्याम्

अधीनेभ्यः

षष्ठी

अधीनस्य

अधीनयोः

अधीनानाम्

सप्तमी

अधीने

अधीनयोः

अधीनेषु

सम्बोधनम्

हे अधीन !

हे अधीनौ !

हे अधीनाः !