Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अधीन (Samskrit Shabdroop - अधीन)

अधीन

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअधीनःअधीनौअधीनाः
द्वितीया (to)अधीनम्अधीनौअधीनान्
तृतीया (by/with/through)अधीनेनअधीनाभ्याम्अधीनैः
चतुर्थी (to/for)अधीनायअधीनाभ्याम्अधीनेभ्यः
पञ्चमी (from)अधीनात् / अधीनाद्अधीनाभ्याम्अधीनेभ्यः
षष्ठी (of/'s)अधीनस्यअधीनयोःअधीनानाम्
सप्तमी (in/on/at/among)अधीनेअधीनयोःअधीनेषु
सम्बोधनम् (O!)हे अधीन !हे अधीनौ !हे अधीनाः !