संस्कृत शब्दरूप - वस्तव्य (Samskrit Shabdroop - वस्तव्य)

वस्तव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वस्तव्यम्

वस्तव्ये

वस्तव्यानि

द्वितीया

वस्तव्यम्

वस्तव्ये

वस्तव्यानि

तृतीया

वस्तव्येन

वस्तव्याभ्याम्

वस्तव्यैः

चतुर्थी

वस्तव्याय

वस्तव्याभ्याम्

वस्तव्येभ्यः

पञ्चमी

वस्तव्यात् / वस्तव्याद्

वस्तव्याभ्याम्

वस्तव्येभ्यः

षष्ठी

वस्तव्यस्य

वस्तव्ययोः

वस्तव्यानाम्

सप्तमी

वस्तव्ये

वस्तव्ययोः

वस्तव्येषु

सम्बोधनम्

हे वस्तव्य !

हे वस्तव्ये !

हे वस्तव्यानि !