Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वस्तव्य (Samskrit Shabdroop - वस्तव्य)

वस्तव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावस्तव्यम्वस्तव्येवस्तव्यानि
द्वितीया (to)वस्तव्यम्वस्तव्येवस्तव्यानि
तृतीया (by/with/through)वस्तव्येनवस्तव्याभ्याम्वस्तव्यैः
चतुर्थी (to/for)वस्तव्यायवस्तव्याभ्याम्वस्तव्येभ्यः
पञ्चमी (from)वस्तव्यात् / वस्तव्याद्वस्तव्याभ्याम्वस्तव्येभ्यः
षष्ठी (of/'s)वस्तव्यस्यवस्तव्ययोःवस्तव्यानाम्
सप्तमी (in/on/at/among)वस्तव्येवस्तव्ययोःवस्तव्येषु
सम्बोधनम् (O!)हे वस्तव्य !हे वस्तव्ये !हे वस्तव्यानि !