संस्कृत शब्दरूप - वस्तयितव्य (Samskrit Shabdroop - वस्तयितव्य)

वस्तयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वस्तयितव्यम्

वस्तयितव्ये

वस्तयितव्यानि

द्वितीया

वस्तयितव्यम्

वस्तयितव्ये

वस्तयितव्यानि

तृतीया

वस्तयितव्येन

वस्तयितव्याभ्याम्

वस्तयितव्यैः

चतुर्थी

वस्तयितव्याय

वस्तयितव्याभ्याम्

वस्तयितव्येभ्यः

पञ्चमी

वस्तयितव्यात् / वस्तयितव्याद्

वस्तयितव्याभ्याम्

वस्तयितव्येभ्यः

षष्ठी

वस्तयितव्यस्य

वस्तयितव्ययोः

वस्तयितव्यानाम्

सप्तमी

वस्तयितव्ये

वस्तयितव्ययोः

वस्तयितव्येषु

सम्बोधनम्

हे वस्तयितव्य !

हे वस्तयितव्ये !

हे वस्तयितव्यानि !